सुबन्तावली ?बलहीन

Roma

नपुंसकम्एकद्विबहु
प्रथमाबलहीनम् बलहीने बलहीनानि
सम्बोधनम्बलहीन बलहीने बलहीनानि
द्वितीयाबलहीनम् बलहीने बलहीनानि
तृतीयाबलहीनेन बलहीनाभ्याम् बलहीनैः
चतुर्थीबलहीनाय बलहीनाभ्याम् बलहीनेभ्यः
पञ्चमीबलहीनात् बलहीनाभ्याम् बलहीनेभ्यः
षष्ठीबलहीनस्य बलहीनयोः बलहीनानाम्
सप्तमीबलहीने बलहीनयोः बलहीनेषु

समास बलहीन

अव्यय ॰बलहीनम् ॰बलहीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria