सुबन्तावली ?बलहर

Roma

पुमान्एकद्विबहु
प्रथमाबलहरः बलहरौ बलहराः
सम्बोधनम्बलहर बलहरौ बलहराः
द्वितीयाबलहरम् बलहरौ बलहरान्
तृतीयाबलहरेण बलहराभ्याम् बलहरैः बलहरेभिः
चतुर्थीबलहराय बलहराभ्याम् बलहरेभ्यः
पञ्चमीबलहरात् बलहराभ्याम् बलहरेभ्यः
षष्ठीबलहरस्य बलहरयोः बलहराणाम्
सप्तमीबलहरे बलहरयोः बलहरेषु

समास बलहर

अव्यय ॰बलहरम् ॰बलहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria