सुबन्तावली ?बलहन्तृ

Roma

पुमान्एकद्विबहु
प्रथमाबलहन्ता बलहन्तारौ बलहन्तारः
सम्बोधनम्बलहन्तः बलहन्तारौ बलहन्तारः
द्वितीयाबलहन्तारम् बलहन्तारौ बलहन्तॄन्
तृतीयाबलहन्त्रा बलहन्तृभ्याम् बलहन्तृभिः
चतुर्थीबलहन्त्रे बलहन्तृभ्याम् बलहन्तृभ्यः
पञ्चमीबलहन्तुः बलहन्तृभ्याम् बलहन्तृभ्यः
षष्ठीबलहन्तुः बलहन्त्रोः बलहन्तॄणाम्
सप्तमीबलहन्तरि बलहन्त्रोः बलहन्तृषु

समास बलहन्तृ

अव्यय ॰बलहन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria