सुबन्तावली ?बलहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबलहः बलह्नी बलहनी बलहानि
सम्बोधनम्बलहः बलह्नी बलहनी बलहानि
द्वितीयाबलहः बलह्नी बलहनी बलहानि
तृतीयाबलह्ना बलहोभ्याम् बलहोभिः
चतुर्थीबलह्ने बलहोभ्याम् बलहोभ्यः
पञ्चमीबलह्नः बलहोभ्याम् बलहोभ्यः
षष्ठीबलह्नः बलह्नोः बलह्नाम्
सप्तमीबलह्नि बलहनि बलह्नोः बलहःसु

समास बलहर् बलहस्

अव्यय ॰बलहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria