सुबन्तावली ?बलहन्

Roma

पुमान्एकद्विबहु
प्रथमाबलहा बलहनौ बलहनः
सम्बोधनम्बलहन् बलहनौ बलहनः
द्वितीयाबलहनम् बलहनौ बलघ्नः
तृतीयाबलघ्ना बलहभ्याम् बलहभिः
चतुर्थीबलघ्ने बलहभ्याम् बलहभ्यः
पञ्चमीबलघ्नः बलहभ्याम् बलहभ्यः
षष्ठीबलघ्नः बलघ्नोः बलघ्नाम्
सप्तमीबलहनि बलघ्नि बलघ्नोः बलहसु

अव्यय ॰बलहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria