सुबन्तावली ?बलधर

Roma

पुमान्एकद्विबहु
प्रथमाबलधरः बलधरौ बलधराः
सम्बोधनम्बलधर बलधरौ बलधराः
द्वितीयाबलधरम् बलधरौ बलधरान्
तृतीयाबलधरेण बलधराभ्याम् बलधरैः बलधरेभिः
चतुर्थीबलधराय बलधराभ्याम् बलधरेभ्यः
पञ्चमीबलधरात् बलधराभ्याम् बलधरेभ्यः
षष्ठीबलधरस्य बलधरयोः बलधराणाम्
सप्तमीबलधरे बलधरयोः बलधरेषु

समास बलधर

अव्यय ॰बलधरम् ॰बलधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria