सुबन्तावली ?बलचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाबलचक्रम् बलचक्रे बलचक्राणि
सम्बोधनम्बलचक्र बलचक्रे बलचक्राणि
द्वितीयाबलचक्रम् बलचक्रे बलचक्राणि
तृतीयाबलचक्रेण बलचक्राभ्याम् बलचक्रैः
चतुर्थीबलचक्राय बलचक्राभ्याम् बलचक्रेभ्यः
पञ्चमीबलचक्रात् बलचक्राभ्याम् बलचक्रेभ्यः
षष्ठीबलचक्रस्य बलचक्रयोः बलचक्राणाम्
सप्तमीबलचक्रे बलचक्रयोः बलचक्रेषु

समास बलचक्र

अव्यय ॰बलचक्रम् ॰बलचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria