सुबन्तावली ?बलाकापङ्क्तिहासिन्

Roma

पुमान्एकद्विबहु
प्रथमाबलाकापङ्क्तिहासी बलाकापङ्क्तिहासिनौ बलाकापङ्क्तिहासिनः
सम्बोधनम्बलाकापङ्क्तिहासिन् बलाकापङ्क्तिहासिनौ बलाकापङ्क्तिहासिनः
द्वितीयाबलाकापङ्क्तिहासिनम् बलाकापङ्क्तिहासिनौ बलाकापङ्क्तिहासिनः
तृतीयाबलाकापङ्क्तिहासिना बलाकापङ्क्तिहासिभ्याम् बलाकापङ्क्तिहासिभिः
चतुर्थीबलाकापङ्क्तिहासिने बलाकापङ्क्तिहासिभ्याम् बलाकापङ्क्तिहासिभ्यः
पञ्चमीबलाकापङ्क्तिहासिनः बलाकापङ्क्तिहासिभ्याम् बलाकापङ्क्तिहासिभ्यः
षष्ठीबलाकापङ्क्तिहासिनः बलाकापङ्क्तिहासिनोः बलाकापङ्क्तिहासिनाम्
सप्तमीबलाकापङ्क्तिहासिनि बलाकापङ्क्तिहासिनोः बलाकापङ्क्तिहासिषु

समास बलाकापङ्क्तिहासि

अव्यय ॰बलाकापङ्क्तिहासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria