सुबन्तावली ?बकुलाभरणमुनि

Roma

पुमान्एकद्विबहु
प्रथमाबकुलाभरणमुनिः बकुलाभरणमुनी बकुलाभरणमुनयः
सम्बोधनम्बकुलाभरणमुने बकुलाभरणमुनी बकुलाभरणमुनयः
द्वितीयाबकुलाभरणमुनिम् बकुलाभरणमुनी बकुलाभरणमुनीन्
तृतीयाबकुलाभरणमुनिना बकुलाभरणमुनिभ्याम् बकुलाभरणमुनिभिः
चतुर्थीबकुलाभरणमुनये बकुलाभरणमुनिभ्याम् बकुलाभरणमुनिभ्यः
पञ्चमीबकुलाभरणमुनेः बकुलाभरणमुनिभ्याम् बकुलाभरणमुनिभ्यः
षष्ठीबकुलाभरणमुनेः बकुलाभरणमुन्योः बकुलाभरणमुनीनाम्
सप्तमीबकुलाभरणमुनौ बकुलाभरणमुन्योः बकुलाभरणमुनिषु

समास बकुलाभरणमुनि

अव्यय ॰बकुलाभरणमुनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria