सुबन्तावली ?बकव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाबकव्रतम् बकव्रते बकव्रतानि
सम्बोधनम्बकव्रत बकव्रते बकव्रतानि
द्वितीयाबकव्रतम् बकव्रते बकव्रतानि
तृतीयाबकव्रतेन बकव्रताभ्याम् बकव्रतैः
चतुर्थीबकव्रताय बकव्रताभ्याम् बकव्रतेभ्यः
पञ्चमीबकव्रतात् बकव्रताभ्याम् बकव्रतेभ्यः
षष्ठीबकव्रतस्य बकव्रतयोः बकव्रतानाम्
सप्तमीबकव्रते बकव्रतयोः बकव्रतेषु

समास बकव्रत

अव्यय ॰बकव्रतम् ॰बकव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria