सुबन्तावली ?बकपुष्प

Roma

पुमान्एकद्विबहु
प्रथमाबकपुष्पः बकपुष्पौ बकपुष्पाः
सम्बोधनम्बकपुष्प बकपुष्पौ बकपुष्पाः
द्वितीयाबकपुष्पम् बकपुष्पौ बकपुष्पान्
तृतीयाबकपुष्पेण बकपुष्पाभ्याम् बकपुष्पैः बकपुष्पेभिः
चतुर्थीबकपुष्पाय बकपुष्पाभ्याम् बकपुष्पेभ्यः
पञ्चमीबकपुष्पात् बकपुष्पाभ्याम् बकपुष्पेभ्यः
षष्ठीबकपुष्पस्य बकपुष्पयोः बकपुष्पाणाम्
सप्तमीबकपुष्पे बकपुष्पयोः बकपुष्पेषु

समास बकपुष्प

अव्यय ॰बकपुष्पम् ॰बकपुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria