सुबन्तावली ?बकपञ्चक

Roma

नपुंसकम्एकद्विबहु
प्रथमाबकपञ्चकम् बकपञ्चके बकपञ्चकानि
सम्बोधनम्बकपञ्चक बकपञ्चके बकपञ्चकानि
द्वितीयाबकपञ्चकम् बकपञ्चके बकपञ्चकानि
तृतीयाबकपञ्चकेन बकपञ्चकाभ्याम् बकपञ्चकैः
चतुर्थीबकपञ्चकाय बकपञ्चकाभ्याम् बकपञ्चकेभ्यः
पञ्चमीबकपञ्चकात् बकपञ्चकाभ्याम् बकपञ्चकेभ्यः
षष्ठीबकपञ्चकस्य बकपञ्चकयोः बकपञ्चकानाम्
सप्तमीबकपञ्चके बकपञ्चकयोः बकपञ्चकेषु

समास बकपञ्चक

अव्यय ॰बकपञ्चकम् ॰बकपञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria