सुबन्तावली ?बकनिषूदन

Roma

पुमान्एकद्विबहु
प्रथमाबकनिषूदनः बकनिषूदनौ बकनिषूदनाः
सम्बोधनम्बकनिषूदन बकनिषूदनौ बकनिषूदनाः
द्वितीयाबकनिषूदनम् बकनिषूदनौ बकनिषूदनान्
तृतीयाबकनिषूदनेन बकनिषूदनाभ्याम् बकनिषूदनैः बकनिषूदनेभिः
चतुर्थीबकनिषूदनाय बकनिषूदनाभ्याम् बकनिषूदनेभ्यः
पञ्चमीबकनिषूदनात् बकनिषूदनाभ्याम् बकनिषूदनेभ्यः
षष्ठीबकनिषूदनस्य बकनिषूदनयोः बकनिषूदनानाम्
सप्तमीबकनिषूदने बकनिषूदनयोः बकनिषूदनेषु

समास बकनिषूदन

अव्यय ॰बकनिषूदनम् ॰बकनिषूदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria