सुबन्तावली ?बककच्छ

Roma

पुमान्एकद्विबहु
प्रथमाबककच्छः बककच्छौ बककच्छाः
सम्बोधनम्बककच्छ बककच्छौ बककच्छाः
द्वितीयाबककच्छम् बककच्छौ बककच्छान्
तृतीयाबककच्छेन बककच्छाभ्याम् बककच्छैः बककच्छेभिः
चतुर्थीबककच्छाय बककच्छाभ्याम् बककच्छेभ्यः
पञ्चमीबककच्छात् बककच्छाभ्याम् बककच्छेभ्यः
षष्ठीबककच्छस्य बककच्छयोः बककच्छानाम्
सप्तमीबककच्छे बककच्छयोः बककच्छेषु

समास बककच्छ

अव्यय ॰बककच्छम् ॰बककच्छात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria