सुबन्तावली ?बकजित्

Roma

पुमान्एकद्विबहु
प्रथमाबकजित् बकजितौ बकजितः
सम्बोधनम्बकजित् बकजितौ बकजितः
द्वितीयाबकजितम् बकजितौ बकजितः
तृतीयाबकजिता बकजिद्भ्याम् बकजिद्भिः
चतुर्थीबकजिते बकजिद्भ्याम् बकजिद्भ्यः
पञ्चमीबकजितः बकजिद्भ्याम् बकजिद्भ्यः
षष्ठीबकजितः बकजितोः बकजिताम्
सप्तमीबकजिति बकजितोः बकजित्सु

समास बकजित्

अव्यय ॰बकजित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria