सुबन्तावली ?बकचिञ्चिका

Roma

स्त्रीएकद्विबहु
प्रथमाबकचिञ्चिका बकचिञ्चिके बकचिञ्चिकाः
सम्बोधनम्बकचिञ्चिके बकचिञ्चिके बकचिञ्चिकाः
द्वितीयाबकचिञ्चिकाम् बकचिञ्चिके बकचिञ्चिकाः
तृतीयाबकचिञ्चिकया बकचिञ्चिकाभ्याम् बकचिञ्चिकाभिः
चतुर्थीबकचिञ्चिकायै बकचिञ्चिकाभ्याम् बकचिञ्चिकाभ्यः
पञ्चमीबकचिञ्चिकायाः बकचिञ्चिकाभ्याम् बकचिञ्चिकाभ्यः
षष्ठीबकचिञ्चिकायाः बकचिञ्चिकयोः बकचिञ्चिकानाम्
सप्तमीबकचिञ्चिकायाम् बकचिञ्चिकयोः बकचिञ्चिकासु

अव्यय ॰बकचिञ्चिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria