सुबन्तावली ?बैल्ववनका

Roma

स्त्रीएकद्विबहु
प्रथमाबैल्ववनका बैल्ववनके बैल्ववनकाः
सम्बोधनम्बैल्ववनके बैल्ववनके बैल्ववनकाः
द्वितीयाबैल्ववनकाम् बैल्ववनके बैल्ववनकाः
तृतीयाबैल्ववनकया बैल्ववनकाभ्याम् बैल्ववनकाभिः
चतुर्थीबैल्ववनकायै बैल्ववनकाभ्याम् बैल्ववनकाभ्यः
पञ्चमीबैल्ववनकायाः बैल्ववनकाभ्याम् बैल्ववनकाभ्यः
षष्ठीबैल्ववनकायाः बैल्ववनकयोः बैल्ववनकानाम्
सप्तमीबैल्ववनकायाम् बैल्ववनकयोः बैल्ववनकासु

अव्यय ॰बैल्ववनकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria