सुबन्तावली ?बैल्वजका

Roma

स्त्रीएकद्विबहु
प्रथमाबैल्वजका बैल्वजके बैल्वजकाः
सम्बोधनम्बैल्वजके बैल्वजके बैल्वजकाः
द्वितीयाबैल्वजकाम् बैल्वजके बैल्वजकाः
तृतीयाबैल्वजकया बैल्वजकाभ्याम् बैल्वजकाभिः
चतुर्थीबैल्वजकायै बैल्वजकाभ्याम् बैल्वजकाभ्यः
पञ्चमीबैल्वजकायाः बैल्वजकाभ्याम् बैल्वजकाभ्यः
षष्ठीबैल्वजकायाः बैल्वजकयोः बैल्वजकानाम्
सप्तमीबैल्वजकायाम् बैल्वजकयोः बैल्वजकासु

अव्यय ॰बैल्वजकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria