सुबन्तावली ?बैजवापस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमाबैजवापस्मृतिः बैजवापस्मृती बैजवापस्मृतयः
सम्बोधनम्बैजवापस्मृते बैजवापस्मृती बैजवापस्मृतयः
द्वितीयाबैजवापस्मृतिम् बैजवापस्मृती बैजवापस्मृतीः
तृतीयाबैजवापस्मृत्या बैजवापस्मृतिभ्याम् बैजवापस्मृतिभिः
चतुर्थीबैजवापस्मृत्यै बैजवापस्मृतये बैजवापस्मृतिभ्याम् बैजवापस्मृतिभ्यः
पञ्चमीबैजवापस्मृत्याः बैजवापस्मृतेः बैजवापस्मृतिभ्याम् बैजवापस्मृतिभ्यः
षष्ठीबैजवापस्मृत्याः बैजवापस्मृतेः बैजवापस्मृत्योः बैजवापस्मृतीनाम्
सप्तमीबैजवापस्मृत्याम् बैजवापस्मृतौ बैजवापस्मृत्योः बैजवापस्मृतिषु

समास बैजवापस्मृति

अव्यय ॰बैजवापस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria