Declension table of baiṣka

Deva

NeuterSingularDualPlural
Nominativebaiṣkam baiṣke baiṣkāṇi
Vocativebaiṣka baiṣke baiṣkāṇi
Accusativebaiṣkam baiṣke baiṣkāṇi
Instrumentalbaiṣkeṇa baiṣkābhyām baiṣkaiḥ
Dativebaiṣkāya baiṣkābhyām baiṣkebhyaḥ
Ablativebaiṣkāt baiṣkābhyām baiṣkebhyaḥ
Genitivebaiṣkasya baiṣkayoḥ baiṣkāṇām
Locativebaiṣke baiṣkayoḥ baiṣkeṣu

Compound baiṣka -

Adverb -baiṣkam -baiṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria