Declension table of baiḍālavrata

Deva

NeuterSingularDualPlural
Nominativebaiḍālavratam baiḍālavrate baiḍālavratāni
Vocativebaiḍālavrata baiḍālavrate baiḍālavratāni
Accusativebaiḍālavratam baiḍālavrate baiḍālavratāni
Instrumentalbaiḍālavratena baiḍālavratābhyām baiḍālavrataiḥ
Dativebaiḍālavratāya baiḍālavratābhyām baiḍālavratebhyaḥ
Ablativebaiḍālavratāt baiḍālavratābhyām baiḍālavratebhyaḥ
Genitivebaiḍālavratasya baiḍālavratayoḥ baiḍālavratānām
Locativebaiḍālavrate baiḍālavratayoḥ baiḍālavrateṣu

Compound baiḍālavrata -

Adverb -baiḍālavratam -baiḍālavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria