Declension table of baiḍāla

Deva

MasculineSingularDualPlural
Nominativebaiḍālaḥ baiḍālau baiḍālāḥ
Vocativebaiḍāla baiḍālau baiḍālāḥ
Accusativebaiḍālam baiḍālau baiḍālān
Instrumentalbaiḍālena baiḍālābhyām baiḍālaiḥ baiḍālebhiḥ
Dativebaiḍālāya baiḍālābhyām baiḍālebhyaḥ
Ablativebaiḍālāt baiḍālābhyām baiḍālebhyaḥ
Genitivebaiḍālasya baiḍālayoḥ baiḍālānām
Locativebaiḍāle baiḍālayoḥ baiḍāleṣu

Compound baiḍāla -

Adverb -baiḍālam -baiḍālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria