सुबन्तावली ?बह्वाश्चर्य

Roma

पुमान्एकद्विबहु
प्रथमाबह्वाश्चर्यः बह्वाश्चर्यौ बह्वाश्चर्याः
सम्बोधनम्बह्वाश्चर्य बह्वाश्चर्यौ बह्वाश्चर्याः
द्वितीयाबह्वाश्चर्यम् बह्वाश्चर्यौ बह्वाश्चर्यान्
तृतीयाबह्वाश्चर्येण बह्वाश्चर्याभ्याम् बह्वाश्चर्यैः बह्वाश्चर्येभिः
चतुर्थीबह्वाश्चर्याय बह्वाश्चर्याभ्याम् बह्वाश्चर्येभ्यः
पञ्चमीबह्वाश्चर्यात् बह्वाश्चर्याभ्याम् बह्वाश्चर्येभ्यः
षष्ठीबह्वाश्चर्यस्य बह्वाश्चर्ययोः बह्वाश्चर्याणाम्
सप्तमीबह्वाश्चर्ये बह्वाश्चर्ययोः बह्वाश्चर्येषु

समास बह्वाश्चर्य

अव्यय ॰बह्वाश्चर्यम् ॰बह्वाश्चर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria