Declension table of bahvṛcopaniṣad

Deva

FeminineSingularDualPlural
Nominativebahvṛcopaniṣat bahvṛcopaniṣadau bahvṛcopaniṣadaḥ
Vocativebahvṛcopaniṣat bahvṛcopaniṣadau bahvṛcopaniṣadaḥ
Accusativebahvṛcopaniṣadam bahvṛcopaniṣadau bahvṛcopaniṣadaḥ
Instrumentalbahvṛcopaniṣadā bahvṛcopaniṣadbhyām bahvṛcopaniṣadbhiḥ
Dativebahvṛcopaniṣade bahvṛcopaniṣadbhyām bahvṛcopaniṣadbhyaḥ
Ablativebahvṛcopaniṣadaḥ bahvṛcopaniṣadbhyām bahvṛcopaniṣadbhyaḥ
Genitivebahvṛcopaniṣadaḥ bahvṛcopaniṣadoḥ bahvṛcopaniṣadām
Locativebahvṛcopaniṣadi bahvṛcopaniṣadoḥ bahvṛcopaniṣatsu

Compound bahvṛcopaniṣat -

Adverb -bahvṛcopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria