Declension table of ?bahuśrutā

Deva

FeminineSingularDualPlural
Nominativebahuśrutā bahuśrute bahuśrutāḥ
Vocativebahuśrute bahuśrute bahuśrutāḥ
Accusativebahuśrutām bahuśrute bahuśrutāḥ
Instrumentalbahuśrutayā bahuśrutābhyām bahuśrutābhiḥ
Dativebahuśrutāyai bahuśrutābhyām bahuśrutābhyaḥ
Ablativebahuśrutāyāḥ bahuśrutābhyām bahuśrutābhyaḥ
Genitivebahuśrutāyāḥ bahuśrutayoḥ bahuśrutānām
Locativebahuśrutāyām bahuśrutayoḥ bahuśrutāsu

Adverb -bahuśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria