Declension table of bahuśruta

Deva

NeuterSingularDualPlural
Nominativebahuśrutam bahuśrute bahuśrutāni
Vocativebahuśruta bahuśrute bahuśrutāni
Accusativebahuśrutam bahuśrute bahuśrutāni
Instrumentalbahuśrutena bahuśrutābhyām bahuśrutaiḥ
Dativebahuśrutāya bahuśrutābhyām bahuśrutebhyaḥ
Ablativebahuśrutāt bahuśrutābhyām bahuśrutebhyaḥ
Genitivebahuśrutasya bahuśrutayoḥ bahuśrutānām
Locativebahuśrute bahuśrutayoḥ bahuśruteṣu

Compound bahuśruta -

Adverb -bahuśrutam -bahuśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria