सुबन्तावली ?बहुशास्त्रज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाबहुशास्त्रज्ञः बहुशास्त्रज्ञौ बहुशास्त्रज्ञाः
सम्बोधनम्बहुशास्त्रज्ञ बहुशास्त्रज्ञौ बहुशास्त्रज्ञाः
द्वितीयाबहुशास्त्रज्ञम् बहुशास्त्रज्ञौ बहुशास्त्रज्ञान्
तृतीयाबहुशास्त्रज्ञेन बहुशास्त्रज्ञाभ्याम् बहुशास्त्रज्ञैः बहुशास्त्रज्ञेभिः
चतुर्थीबहुशास्त्रज्ञाय बहुशास्त्रज्ञाभ्याम् बहुशास्त्रज्ञेभ्यः
पञ्चमीबहुशास्त्रज्ञात् बहुशास्त्रज्ञाभ्याम् बहुशास्त्रज्ञेभ्यः
षष्ठीबहुशास्त्रज्ञस्य बहुशास्त्रज्ञयोः बहुशास्त्रज्ञानाम्
सप्तमीबहुशास्त्रज्ञे बहुशास्त्रज्ञयोः बहुशास्त्रज्ञेषु

समास बहुशास्त्रज्ञ

अव्यय ॰बहुशास्त्रज्ञम् ॰बहुशास्त्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria