Declension table of bahuśākha

Deva

NeuterSingularDualPlural
Nominativebahuśākham bahuśākhe bahuśākhāni
Vocativebahuśākha bahuśākhe bahuśākhāni
Accusativebahuśākham bahuśākhe bahuśākhāni
Instrumentalbahuśākhena bahuśākhābhyām bahuśākhaiḥ
Dativebahuśākhāya bahuśākhābhyām bahuśākhebhyaḥ
Ablativebahuśākhāt bahuśākhābhyām bahuśākhebhyaḥ
Genitivebahuśākhasya bahuśākhayoḥ bahuśākhānām
Locativebahuśākhe bahuśākhayoḥ bahuśākheṣu

Compound bahuśākha -

Adverb -bahuśākham -bahuśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria