Declension table of bahuvrīhi

Deva

MasculineSingularDualPlural
Nominativebahuvrīhiḥ bahuvrīhī bahuvrīhayaḥ
Vocativebahuvrīhe bahuvrīhī bahuvrīhayaḥ
Accusativebahuvrīhim bahuvrīhī bahuvrīhīn
Instrumentalbahuvrīhiṇā bahuvrīhibhyām bahuvrīhibhiḥ
Dativebahuvrīhaye bahuvrīhibhyām bahuvrīhibhyaḥ
Ablativebahuvrīheḥ bahuvrīhibhyām bahuvrīhibhyaḥ
Genitivebahuvrīheḥ bahuvrīhyoḥ bahuvrīhīṇām
Locativebahuvrīhau bahuvrīhyoḥ bahuvrīhiṣu

Compound bahuvrīhi -

Adverb -bahuvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria