Declension table of bahuvrīhi

Deva

FeminineSingularDualPlural
Nominativebahuvrīhiḥ bahuvrīhī bahuvrīhayaḥ
Vocativebahuvrīhe bahuvrīhī bahuvrīhayaḥ
Accusativebahuvrīhim bahuvrīhī bahuvrīhīḥ
Instrumentalbahuvrīhyā bahuvrīhibhyām bahuvrīhibhiḥ
Dativebahuvrīhyai bahuvrīhaye bahuvrīhibhyām bahuvrīhibhyaḥ
Ablativebahuvrīhyāḥ bahuvrīheḥ bahuvrīhibhyām bahuvrīhibhyaḥ
Genitivebahuvrīhyāḥ bahuvrīheḥ bahuvrīhyoḥ bahuvrīhīṇām
Locativebahuvrīhyām bahuvrīhau bahuvrīhyoḥ bahuvrīhiṣu

Compound bahuvrīhi -

Adverb -bahuvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria