Declension table of ?bahuvidhā

Deva

FeminineSingularDualPlural
Nominativebahuvidhā bahuvidhe bahuvidhāḥ
Vocativebahuvidhe bahuvidhe bahuvidhāḥ
Accusativebahuvidhām bahuvidhe bahuvidhāḥ
Instrumentalbahuvidhayā bahuvidhābhyām bahuvidhābhiḥ
Dativebahuvidhāyai bahuvidhābhyām bahuvidhābhyaḥ
Ablativebahuvidhāyāḥ bahuvidhābhyām bahuvidhābhyaḥ
Genitivebahuvidhāyāḥ bahuvidhayoḥ bahuvidhānām
Locativebahuvidhāyām bahuvidhayoḥ bahuvidhāsu

Adverb -bahuvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria