Declension table of bahuvidha

Deva

NeuterSingularDualPlural
Nominativebahuvidham bahuvidhe bahuvidhāni
Vocativebahuvidha bahuvidhe bahuvidhāni
Accusativebahuvidham bahuvidhe bahuvidhāni
Instrumentalbahuvidhena bahuvidhābhyām bahuvidhaiḥ
Dativebahuvidhāya bahuvidhābhyām bahuvidhebhyaḥ
Ablativebahuvidhāt bahuvidhābhyām bahuvidhebhyaḥ
Genitivebahuvidhasya bahuvidhayoḥ bahuvidhānām
Locativebahuvidhe bahuvidhayoḥ bahuvidheṣu

Compound bahuvidha -

Adverb -bahuvidham -bahuvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria