Declension table of bahuvidha

Deva

MasculineSingularDualPlural
Nominativebahuvidhaḥ bahuvidhau bahuvidhāḥ
Vocativebahuvidha bahuvidhau bahuvidhāḥ
Accusativebahuvidham bahuvidhau bahuvidhān
Instrumentalbahuvidhena bahuvidhābhyām bahuvidhaiḥ bahuvidhebhiḥ
Dativebahuvidhāya bahuvidhābhyām bahuvidhebhyaḥ
Ablativebahuvidhāt bahuvidhābhyām bahuvidhebhyaḥ
Genitivebahuvidhasya bahuvidhayoḥ bahuvidhānām
Locativebahuvidhe bahuvidhayoḥ bahuvidheṣu

Compound bahuvidha -

Adverb -bahuvidham -bahuvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria