Declension table of bahuvacana

Deva

NeuterSingularDualPlural
Nominativebahuvacanam bahuvacane bahuvacanāni
Vocativebahuvacana bahuvacane bahuvacanāni
Accusativebahuvacanam bahuvacane bahuvacanāni
Instrumentalbahuvacanena bahuvacanābhyām bahuvacanaiḥ
Dativebahuvacanāya bahuvacanābhyām bahuvacanebhyaḥ
Ablativebahuvacanāt bahuvacanābhyām bahuvacanebhyaḥ
Genitivebahuvacanasya bahuvacanayoḥ bahuvacanānām
Locativebahuvacane bahuvacanayoḥ bahuvacaneṣu

Compound bahuvacana -

Adverb -bahuvacanam -bahuvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria