Declension table of bahutama

Deva

NeuterSingularDualPlural
Nominativebahutamam bahutame bahutamāni
Vocativebahutama bahutame bahutamāni
Accusativebahutamam bahutame bahutamāni
Instrumentalbahutamena bahutamābhyām bahutamaiḥ
Dativebahutamāya bahutamābhyām bahutamebhyaḥ
Ablativebahutamāt bahutamābhyām bahutamebhyaḥ
Genitivebahutamasya bahutamayoḥ bahutamānām
Locativebahutame bahutamayoḥ bahutameṣu

Compound bahutama -

Adverb -bahutamam -bahutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria