सुबन्तावली ?बहुसर्पिष्क

Roma

पुमान्एकद्विबहु
प्रथमाबहुसर्पिष्कः बहुसर्पिष्कौ बहुसर्पिष्काः
सम्बोधनम्बहुसर्पिष्क बहुसर्पिष्कौ बहुसर्पिष्काः
द्वितीयाबहुसर्पिष्कम् बहुसर्पिष्कौ बहुसर्पिष्कान्
तृतीयाबहुसर्पिष्केण बहुसर्पिष्काभ्याम् बहुसर्पिष्कैः बहुसर्पिष्केभिः
चतुर्थीबहुसर्पिष्काय बहुसर्पिष्काभ्याम् बहुसर्पिष्केभ्यः
पञ्चमीबहुसर्पिष्कात् बहुसर्पिष्काभ्याम् बहुसर्पिष्केभ्यः
षष्ठीबहुसर्पिष्कस्य बहुसर्पिष्कयोः बहुसर्पिष्काणाम्
सप्तमीबहुसर्पिष्के बहुसर्पिष्कयोः बहुसर्पिष्केषु

समास बहुसर्पिष्क

अव्यय ॰बहुसर्पिष्कम् ॰बहुसर्पिष्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria