सुबन्तावली ?बहुसङ्ख्याक

Roma

पुमान्एकद्विबहु
प्रथमाबहुसङ्ख्याकः बहुसङ्ख्याकौ बहुसङ्ख्याकाः
सम्बोधनम्बहुसङ्ख्याक बहुसङ्ख्याकौ बहुसङ्ख्याकाः
द्वितीयाबहुसङ्ख्याकम् बहुसङ्ख्याकौ बहुसङ्ख्याकान्
तृतीयाबहुसङ्ख्याकेन बहुसङ्ख्याकाभ्याम् बहुसङ्ख्याकैः बहुसङ्ख्याकेभिः
चतुर्थीबहुसङ्ख्याकाय बहुसङ्ख्याकाभ्याम् बहुसङ्ख्याकेभ्यः
पञ्चमीबहुसङ्ख्याकात् बहुसङ्ख्याकाभ्याम् बहुसङ्ख्याकेभ्यः
षष्ठीबहुसङ्ख्याकस्य बहुसङ्ख्याकयोः बहुसङ्ख्याकानाम्
सप्तमीबहुसङ्ख्याके बहुसङ्ख्याकयोः बहुसङ्ख्याकेषु

समास बहुसङ्ख्याक

अव्यय ॰बहुसङ्ख्याकम् ॰बहुसङ्ख्याकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria