सुबन्तावली ?बहुरूपकशोभित

Roma

नपुंसकम्एकद्विबहु
प्रथमाबहुरूपकशोभितम् बहुरूपकशोभिते बहुरूपकशोभितानि
सम्बोधनम्बहुरूपकशोभित बहुरूपकशोभिते बहुरूपकशोभितानि
द्वितीयाबहुरूपकशोभितम् बहुरूपकशोभिते बहुरूपकशोभितानि
तृतीयाबहुरूपकशोभितेन बहुरूपकशोभिताभ्याम् बहुरूपकशोभितैः
चतुर्थीबहुरूपकशोभिताय बहुरूपकशोभिताभ्याम् बहुरूपकशोभितेभ्यः
पञ्चमीबहुरूपकशोभितात् बहुरूपकशोभिताभ्याम् बहुरूपकशोभितेभ्यः
षष्ठीबहुरूपकशोभितस्य बहुरूपकशोभितयोः बहुरूपकशोभितानाम्
सप्तमीबहुरूपकशोभिते बहुरूपकशोभितयोः बहुरूपकशोभितेषु

समास बहुरूपकशोभित

अव्यय ॰बहुरूपकशोभितम् ॰बहुरूपकशोभितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria