Declension table of bahurūpa

Deva

NeuterSingularDualPlural
Nominativebahurūpam bahurūpe bahurūpāṇi
Vocativebahurūpa bahurūpe bahurūpāṇi
Accusativebahurūpam bahurūpe bahurūpāṇi
Instrumentalbahurūpeṇa bahurūpābhyām bahurūpaiḥ
Dativebahurūpāya bahurūpābhyām bahurūpebhyaḥ
Ablativebahurūpāt bahurūpābhyām bahurūpebhyaḥ
Genitivebahurūpasya bahurūpayoḥ bahurūpāṇām
Locativebahurūpe bahurūpayoḥ bahurūpeṣu

Compound bahurūpa -

Adverb -bahurūpam -bahurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria