सुबन्तावली ?बहुपुष्पफलोपेत

Roma

पुमान्एकद्विबहु
प्रथमाबहुपुष्पफलोपेतः बहुपुष्पफलोपेतौ बहुपुष्पफलोपेताः
सम्बोधनम्बहुपुष्पफलोपेत बहुपुष्पफलोपेतौ बहुपुष्पफलोपेताः
द्वितीयाबहुपुष्पफलोपेतम् बहुपुष्पफलोपेतौ बहुपुष्पफलोपेतान्
तृतीयाबहुपुष्पफलोपेतेन बहुपुष्पफलोपेताभ्याम् बहुपुष्पफलोपेतैः बहुपुष्पफलोपेतेभिः
चतुर्थीबहुपुष्पफलोपेताय बहुपुष्पफलोपेताभ्याम् बहुपुष्पफलोपेतेभ्यः
पञ्चमीबहुपुष्पफलोपेतात् बहुपुष्पफलोपेताभ्याम् बहुपुष्पफलोपेतेभ्यः
षष्ठीबहुपुष्पफलोपेतस्य बहुपुष्पफलोपेतयोः बहुपुष्पफलोपेतानाम्
सप्तमीबहुपुष्पफलोपेते बहुपुष्पफलोपेतयोः बहुपुष्पफलोपेतेषु

समास बहुपुष्पफलोपेत

अव्यय ॰बहुपुष्पफलोपेतम् ॰बहुपुष्पफलोपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria