सुबन्तावली ?बहुप्रत्यर्थिका

Roma

स्त्रीएकद्विबहु
प्रथमाबहुप्रत्यर्थिका बहुप्रत्यर्थिके बहुप्रत्यर्थिकाः
सम्बोधनम्बहुप्रत्यर्थिके बहुप्रत्यर्थिके बहुप्रत्यर्थिकाः
द्वितीयाबहुप्रत्यर्थिकाम् बहुप्रत्यर्थिके बहुप्रत्यर्थिकाः
तृतीयाबहुप्रत्यर्थिकया बहुप्रत्यर्थिकाभ्याम् बहुप्रत्यर्थिकाभिः
चतुर्थीबहुप्रत्यर्थिकायै बहुप्रत्यर्थिकाभ्याम् बहुप्रत्यर्थिकाभ्यः
पञ्चमीबहुप्रत्यर्थिकायाः बहुप्रत्यर्थिकाभ्याम् बहुप्रत्यर्थिकाभ्यः
षष्ठीबहुप्रत्यर्थिकायाः बहुप्रत्यर्थिकयोः बहुप्रत्यर्थिकानाम्
सप्तमीबहुप्रत्यर्थिकायाम् बहुप्रत्यर्थिकयोः बहुप्रत्यर्थिकासु

अव्यय ॰बहुप्रत्यर्थिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria