सुबन्तावली ?बहुमूलफलान्वित

Roma

पुमान्एकद्विबहु
प्रथमाबहुमूलफलान्वितः बहुमूलफलान्वितौ बहुमूलफलान्विताः
सम्बोधनम्बहुमूलफलान्वित बहुमूलफलान्वितौ बहुमूलफलान्विताः
द्वितीयाबहुमूलफलान्वितम् बहुमूलफलान्वितौ बहुमूलफलान्वितान्
तृतीयाबहुमूलफलान्वितेन बहुमूलफलान्विताभ्याम् बहुमूलफलान्वितैः बहुमूलफलान्वितेभिः
चतुर्थीबहुमूलफलान्विताय बहुमूलफलान्विताभ्याम् बहुमूलफलान्वितेभ्यः
पञ्चमीबहुमूलफलान्वितात् बहुमूलफलान्विताभ्याम् बहुमूलफलान्वितेभ्यः
षष्ठीबहुमूलफलान्वितस्य बहुमूलफलान्वितयोः बहुमूलफलान्वितानाम्
सप्तमीबहुमूलफलान्विते बहुमूलफलान्वितयोः बहुमूलफलान्वितेषु

समास बहुमूलफलान्वित

अव्यय ॰बहुमूलफलान्वितम् ॰बहुमूलफलान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria