Declension table of bahumati

Deva

FeminineSingularDualPlural
Nominativebahumatiḥ bahumatī bahumatayaḥ
Vocativebahumate bahumatī bahumatayaḥ
Accusativebahumatim bahumatī bahumatīḥ
Instrumentalbahumatyā bahumatibhyām bahumatibhiḥ
Dativebahumatyai bahumataye bahumatibhyām bahumatibhyaḥ
Ablativebahumatyāḥ bahumateḥ bahumatibhyām bahumatibhyaḥ
Genitivebahumatyāḥ bahumateḥ bahumatyoḥ bahumatīnām
Locativebahumatyām bahumatau bahumatyoḥ bahumatiṣu

Compound bahumati -

Adverb -bahumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria