Declension table of ?bahumatā

Deva

FeminineSingularDualPlural
Nominativebahumatā bahumate bahumatāḥ
Vocativebahumate bahumate bahumatāḥ
Accusativebahumatām bahumate bahumatāḥ
Instrumentalbahumatayā bahumatābhyām bahumatābhiḥ
Dativebahumatāyai bahumatābhyām bahumatābhyaḥ
Ablativebahumatāyāḥ bahumatābhyām bahumatābhyaḥ
Genitivebahumatāyāḥ bahumatayoḥ bahumatānām
Locativebahumatāyām bahumatayoḥ bahumatāsu

Adverb -bahumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria