Declension table of bahujana

Deva

MasculineSingularDualPlural
Nominativebahujanaḥ bahujanau bahujanāḥ
Vocativebahujana bahujanau bahujanāḥ
Accusativebahujanam bahujanau bahujanān
Instrumentalbahujanena bahujanābhyām bahujanaiḥ bahujanebhiḥ
Dativebahujanāya bahujanābhyām bahujanebhyaḥ
Ablativebahujanāt bahujanābhyām bahujanebhyaḥ
Genitivebahujanasya bahujanayoḥ bahujanānām
Locativebahujane bahujanayoḥ bahujaneṣu

Compound bahujana -

Adverb -bahujanam -bahujanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria