Declension table of ?bahucāriṇī

Deva

FeminineSingularDualPlural
Nominativebahucāriṇī bahucāriṇyau bahucāriṇyaḥ
Vocativebahucāriṇi bahucāriṇyau bahucāriṇyaḥ
Accusativebahucāriṇīm bahucāriṇyau bahucāriṇīḥ
Instrumentalbahucāriṇyā bahucāriṇībhyām bahucāriṇībhiḥ
Dativebahucāriṇyai bahucāriṇībhyām bahucāriṇībhyaḥ
Ablativebahucāriṇyāḥ bahucāriṇībhyām bahucāriṇībhyaḥ
Genitivebahucāriṇyāḥ bahucāriṇyoḥ bahucāriṇīnām
Locativebahucāriṇyām bahucāriṇyoḥ bahucāriṇīṣu

Compound bahucāriṇi - bahucāriṇī -

Adverb -bahucāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria