Declension table of bahubīja

Deva

NeuterSingularDualPlural
Nominativebahubījam bahubīje bahubījāni
Vocativebahubīja bahubīje bahubījāni
Accusativebahubījam bahubīje bahubījāni
Instrumentalbahubījena bahubījābhyām bahubījaiḥ
Dativebahubījāya bahubījābhyām bahubījebhyaḥ
Ablativebahubījāt bahubījābhyām bahubījebhyaḥ
Genitivebahubījasya bahubījayoḥ bahubījānām
Locativebahubīje bahubījayoḥ bahubījeṣu

Compound bahubīja -

Adverb -bahubījam -bahubījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria