Declension table of bahubīja

Deva

MasculineSingularDualPlural
Nominativebahubījaḥ bahubījau bahubījāḥ
Vocativebahubīja bahubījau bahubījāḥ
Accusativebahubījam bahubījau bahubījān
Instrumentalbahubījena bahubījābhyām bahubījaiḥ bahubījebhiḥ
Dativebahubījāya bahubījābhyām bahubījebhyaḥ
Ablativebahubījāt bahubījābhyām bahubījebhyaḥ
Genitivebahubījasya bahubījayoḥ bahubījānām
Locativebahubīje bahubījayoḥ bahubījeṣu

Compound bahubīja -

Adverb -bahubījam -bahubījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria