Declension table of bahiścara

Deva

NeuterSingularDualPlural
Nominativebahiścaram bahiścare bahiścarāṇi
Vocativebahiścara bahiścare bahiścarāṇi
Accusativebahiścaram bahiścare bahiścarāṇi
Instrumentalbahiścareṇa bahiścarābhyām bahiścaraiḥ
Dativebahiścarāya bahiścarābhyām bahiścarebhyaḥ
Ablativebahiścarāt bahiścarābhyām bahiścarebhyaḥ
Genitivebahiścarasya bahiścarayoḥ bahiścarāṇām
Locativebahiścare bahiścarayoḥ bahiścareṣu

Compound bahiścara -

Adverb -bahiścaram -bahiścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria