Declension table of bahiścara

Deva

MasculineSingularDualPlural
Nominativebahiścaraḥ bahiścarau bahiścarāḥ
Vocativebahiścara bahiścarau bahiścarāḥ
Accusativebahiścaram bahiścarau bahiścarān
Instrumentalbahiścareṇa bahiścarābhyām bahiścaraiḥ bahiścarebhiḥ
Dativebahiścarāya bahiścarābhyām bahiścarebhyaḥ
Ablativebahiścarāt bahiścarābhyām bahiścarebhyaḥ
Genitivebahiścarasya bahiścarayoḥ bahiścarāṇām
Locativebahiścare bahiścarayoḥ bahiścareṣu

Compound bahiścara -

Adverb -bahiścaram -bahiścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria